९.२९
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ॥
Summary I am the same in all beings; to Me none is hateful and none is dear; but whosoever worship Me with devotion, they are in Me and I am in them.
पदच्छेदः
समोसम (१.१)
ऽहंमद् (१.१)
सर्वभूतेषुसर्व–भूत (७.३)
(अव्ययः)
मेमद् (६.१)
द्वेष्योद्वेष्य (√द्विष् + कृत्, १.१)
ऽस्तिअस्ति (√अस् लट् प्र.पु. एक.)
(अव्ययः)
प्रियःप्रिय (१.१)
येयद् (१.३)
भजन्तिभजन्ति (√भज् लट् प्र.पु. बहु.)
तुतु (अव्ययः)
मांमद् (२.१)
भक्त्याभक्ति (३.१)
मयिमद् (७.१)
तेतद् (१.३)
तेषुतद् (७.३)
चाप्यहम् (अव्ययः)–अपि (अव्ययः)–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मो ऽहंर्व भू तेषु
मे द्वे ष्योऽस्तिप्रि यः
येन्तितु मां क्त्या
यि ते तेषु चाप्य हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.