९.३०
अपि चेत्सुदुराचारो भजते मामनन्यभाक् ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥
Summary Even if an incorrigible evil-doer worships Me, not resorting to anything else [as his goal], he should be deemed to be righteous; for, he has undertaken his task properly.
पदच्छेदः
अपिअपि (अव्ययः)
चेत्सुदुराचारोचेद् (अव्ययः)–सु (अव्ययः)–दुराचार (१.१)
भजतेभजते (√भज् लट् प्र.पु. एक.)
मामनन्यभाक्मद् (२.१)–अन् (अव्ययः)–अन्य–भाज् (१.१)
साधुरेवसाधु (१.१)–एव (अव्ययः)
तद् (१.१)
मन्तव्यःमन्तव्य (√मन् + कृत्, १.१)
सम्यग्व्यवसितोसम्यक् (अव्ययः)–व्यवसित (√व्यव-सा + क्त, १.१)
हिहि (अव्ययः)
सःतद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पि चेत्सुदु रा चा रो
ते मान्य भाक्
साधु रे न्त व्यः
म्यग्व्यसि तोहि सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.