९.३३
किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा ।
अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ॥
Summary Certainly it should be so in the case of the pious men of the priestly class and of the devoted royal seers. Having come to (i.e., being born in) this transient and joyless world, you should be devoted to Me.
पदच्छेदः
किंकिम् (अव्ययः)
पुनर्ब्राह्मणाःपुनर् (अव्ययः)–ब्राह्मण (१.३)
पुण्यापुण्य (१.३)
भक्ताभक्त (१.३)
राजर्षयस्तथाराजर्षि (१.३)–तथा (अव्ययः)
अनित्यमसुखंअनित्य (२.१)–असुख (२.१)
लोकमिमंलोक (२.१)–इदम् (२.१)
प्राप्यप्राप्य (√प्र-आप् + ल्यप्)
भजस्वभजस्व (√भज् लोट् म.पु. )
माम्मद् (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
किंपु र्ब्राह्म णाः पु ण्या
क्ता रार्षस्त था
नित्यसु खं लो
मि मं प्राप्यस्व माम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.