९.३२
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः ।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ॥
Summary O son of Prtha, even those who are of sinful birth, [besides] women, men of working class, and the members of the fourth caste-even they, having taken refuge in Me, attain the highest goal.
पदच्छेदः
मांमद् (२.१)
हिहि (अव्ययः)
पार्थपार्थ (८.१)
व्यपाश्रित्यव्यपाश्रित्य (√व्यपा-श्रि + ल्यप्)
येयद् (१.३)
ऽपिअपि (अव्ययः)
स्युःस्युः (√अस् विधिलिङ् प्र.पु. बहु.)
पापयोनयःपाप–योनि (१.३)
स्त्रियोस्त्री (१.३)
वैश्यास्तथावैश्या (१.३)–तथा (अव्ययः)
शूद्रास्तेशूद्र (१.३)–तद् (१.३)
ऽपिअपि (अव्ययः)
यान्तियान्ति (√या लट् प्र.पु. बहु.)
परांपर (२.१)
गतिम्गति (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मांहि पा र्थव्य पा श्रित्य
ये ऽपि स्युः पा यो यः
स्त्रि यो वै श्यास्त था शू द्रा
स्तेऽपि यान्ति रां तिम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.