१८
काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥
पदच्छेदः
काञ्च्याकाञ्ची (३.१)
गाढतरावरुद्धवसनप्रान्तागाढतर (अव्ययः)–अवरुद्ध (√अव-रुध् + क्त)–वसन–प्रान्त (१.१)
किमर्थंकिमर्थ (२.१)
पुनर्पुनर् (अव्ययः)
मुग्धाक्षीमुग्धाक्षी (१.१)
स्वपितीतिस्वपिति (√स्वप् लट् प्र.पु. एक.)–इति (अव्ययः)
तत्परिजनंतद् (२.१)–परिजन (२.१)
स्वैरंस्वैर (२.१)
प्रियेप्रिय (७.१)
पृच्छतिपृच्छत् (√प्रच्छ् + शतृ, ७.१)
मातःमातृ (८.१)
स्वप्तुमपीहस्वप्तुम् (√स्वप् + तुमुन्)–अपि (अव्ययः)–इह (अव्ययः)
वारयतिवारयति (√वारय् लट् प्र.पु. एक.)
मामित्याहितक्रोधयामद् (२.१)–इति (अव्ययः)–आहित (√आ-धा + क्त)–क्रोध (३.१)
पर्यस्यपर्यस्य (√परि-अस् + ल्यप्)
स्वपितिच्छलेनस्वपिति (√स्वप् लट् प्र.पु. एक.)–छल (३.१)
शयनेशयन (७.१)
दत्तोऽवकाशस्तयादत्त (√दा + क्त, १.१)–अवकाश (१.१)–तद् (३.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
का ञ्च्या गा रा रुद्ध प्रा न्ताकि र्थंपु
र्मु ग्धा क्षीस्वपि तीतित्परि नं स्वै रंप्रि ये पृच्छति
मा तः स्वप्तु पी वाति मा मि त्याहि क्रो या
र्य स्यस्वपि तिच्छ ले ने त्तोऽव कास्त या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.