१९
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषोर्भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥
पदच्छेदः
एकस्मिञ्शयनेएक (७.१)–शयन (७.१)
पराङ्मुखतयापराङ्मुखता (३.१)
वीतोत्तरंवीतोत्तर (१.१)
ताम्यतोर्ताम्यत् (√तम् + शतृ, ६.२)
अन्योन्यस्यअन्योन्य (६.१)
हृदिहृद् (७.१)
स्थितेऽप्यनुनयेस्थित (√स्था + क्त, ७.१)–अपि (अव्ययः)–अनुनय (७.१)
संरक्षतोर्गौरवम्संरक्षत् (√सम्-रक्ष् + शतृ, ६.२)–गौरव (१.१)
दम्पत्योःदम्पति (६.२)
शनकैरपाङ्गवलनान्शनकैस् (अव्ययः)–अपाङ्ग–वलन (५.१)
मिश्रीभवच्चक्षुषोर्मिश्रीभवत् (√मिश्री-भू + शतृ)–चक्षुस् (६.२)
भग्नोभग्न (√भञ्ज् + क्त, १.१)
मानकलिःमानकलि (१.१)
सहासरभसं (अव्ययः)–हास–रभस (२.१)
व्यासक्तकण्ठग्रहम्व्यासक्त (√व्या-सञ्ज् + क्त)–कण्ठ–ग्रह (२.१)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
स्मिञ्श ने राङ्मु या वी तोत्त रं ताम्य तो
न्यो न्यस्यहृ दिस्थि तेऽप्यनु ये संक्ष तो र्गौ वम्
म्प त्योः कै पाङ्ग ना न्मि श्री च्चक्षु षो
र्भ ग्नो मा लिः हा सं व्याक्त ण्ठग्र हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.