आलोलाम् अलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं किंचिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः ।
तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥
पदच्छेदः
आलोलाम्आलोल (२.१)
अलकावलींअलक–आवलि (२.१)
विलुलितांविलुलित (√वि-लुल् + क्त, २.१)
बिभ्रच्चलत्कुण्डलंबिभ्रत् (√भृ + शतृ, २५३.२५४)–चलत् (√चल् + शतृ, २५३.२५४)–कुण्डल (२.१)
किंचिन्कश्चित् (२.१)
मृष्टविशेषकंमृष्ट (√मृज् + क्त)–विशेषक (२.१)
तनुतरैःतनुतर (३.३)
खेदाम्भसांखेद–अम्भस् (६.३)
शीकरैःशीकर (३.३)
तन्व्यातन्वी (६.१)
यत्यद् (१.१)
सुरतान्ततान्तनयनंसुरत–अन्त–तान्त (√तम् + क्त)–नयन (१.१)
वक्त्रंवक्त्र (१.१)
रतिव्यत्ययेरति–व्यत्यय (७.१)
तत्त्वांतद् (१.१)–त्वद् (२.१)
पातुपातु (√पा लोट् प्र.पु. एक.)
चिरायचिर (४.१)
किं (१.१)
हरिहरब्रह्मादिभिर्दैवतैःहरि–हर–ब्रह्मन्–आदि (३.३)–दैवत (३.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
लो ला का लींविलुलि तां बि भ्रच्च त्कुण्ड लं
किं चि न्मृष्टवि शे कंनु रैः खे दाम्भ सां शी रैः
न्व्यात्सु तान्त तान्त नं क्त्रं ति व्यत्य ये
त्त्वां पातुचि रा किंरि ब्र ह्मादि भि र्दै तैः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.