२१
परिम्लाने माने मुखशशिनि तस्याः करधृते मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥
पदच्छेदः
परिम्लानेपरिम्लान (√परि-म्ला + क्त, ७.१)
मानेमान (७.१)
मुखशशिनिमुख–शशिन् (७.१)
तस्याःतद् (६.१)
करधृतेकर–धृत (√धृ + क्त, ७.१)
मयिमद् (७.१)
क्षीणोपायेक्षीण (√क्षि + क्त, १.१)–उपाय (७.१)
प्रणिपतनमात्रैकशरणेप्रणिपतन–मात्र–एक–शरण (७.१)
तयातद् (३.१)
पक्ष्मप्रान्तव्रजपुटनिरुद्धेनपक्ष्मन्–प्रान्त–व्रज–पुट–निरुद्ध (√नि-रुध् + क्त, ३.१)
सहसासहस् (३.१)
प्रसादोप्रसाद (१.१)
बाष्पेनबाष्प (३.१)
स्तनतटविशीर्णेनस्तन–तट–विशीर्ण (√वि-शृ + क्त, ३.१)
कथितःकथित (√कथ् + क्त, १.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
रि म्ला ने मा नेमुशिनि स्याःधृ ते
यि क्षी णो पा येप्रणि मा त्रै णे
या क्ष्म प्रा न्तव्रपुनि रु द्धे सा
प्र सा दो बा ष्पेस्तवि शी र्णेथि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.