अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः क्षणम् अभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥
पदच्छेदः
अलसवलितैःअलस–वलित (√वल् + क्त, ३.३)
प्रेमार्द्रार्द्रैर्प्रेमन्–आर्द्र–आर्द्र (३.३)
मुहुर्मुकुलीकृतैःमुहुर् (अव्ययः)–मुकुलीकृत (३.३)
क्षणम्क्षण (२.१)
अभिमुखैर्अभिमुख (३.३)
लज्जालोलैर्लज्जा–लोल (३.३)
निमेषपराङ्मुखैःनिमेष–पराङ्मुख (३.३)
हृदयनिहितंहृदय–निहित (√नि-धा + क्त, २.१)
भावाकूतंभावाकूत (२.१)
वमद्भिरिवेक्षणैःवमत् (√वम् + शतृ, ३.३)–इव (अव्ययः)–ईक्षण (३.३)
कथयकथय (√कथय् लोट् म.पु. )
सुकृतीसुकृतिन् (१.१)
को (१.१)
ऽयंइदम् (१.१)
मुग्धेमुग्ध (√मुह् + क्त, ८.१)
त्वयाद्यत्वद् (३.१)–अद्य (अव्ययः)
विलोक्यतेविलोक्यते (√वि-लोकय् प्र.पु. एक.)
छन्दः हरिणी [१७: नसमरसलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
लि तैः प्रे मा र्द्रा र्द्रैर्मु हुर्मुकु लीकृ तैः
क्षभिमु खै र्ल ज्जा लो लैर्नि मे राङ्मु खैः
हृनिहि तं भा वा कू तंद्भिरि वेक्ष णैः
सुकृ ती को ऽयं मु ग्धेत्व याद्यवि लोक्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.