लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्तवावस्था चेयं विसृज कठिने मानमधुना ॥
पदच्छेदः
लिखन्नास्तेलिखत् (√लिख् + शतृ, १.१)–न (अव्ययः)–आस्ते (√आस् लट् प्र.पु. एक.)
भूमिंभूमि (२.१)
बहिरवनतःबहिस् (अव्ययः)–अवनत (√अव-नम् + क्त, १.१)
प्राणदयितोप्राणदयित (१.१)
निराहाराःनिराहार (१.३)
सख्यःसखी (१.३)
सततरुदितोच्छूननयनाःसतत–रुदित–उच्छून–नयन (१.३)
परित्यक्तंपरित्यक्त (√परि-त्यज् + क्त, १.१)
सर्वंसर्व (१.१)
हसितपठितंहसित–पठित (√पठ् + क्त, १.१)
पञ्जरशुकैस्पञ्जर–शुक (३.३)
तवावस्थात्वद् (६.१)–अवस्था (१.१)
चेयं (अव्ययः)–इदम् (१.१)
विसृजविसृज (√वि-सृज् लोट् म.पु. )
कठिनेकठिन (८.१)
मानमधुनामान–मधु (३.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
लि न्ना स्ते भू मिंहि तः प्रायि तो
नि रा हा राः ख्यःरुदि तो च्छू नाः
रि त्य क्तं र्वंसिठि तंञ्जशु कै
स्त वा स्था चे यंविसृठि ने माधु ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.