१.२६
इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसंनिवासिनाम् ।
प्रविश्य कृष्णा सदनं महीभुजा तदाचचक्षेऽनुजसन्निधौ वचः ॥
पदच्छेदः
इतीरयित्वाइति (अव्ययः)–ईरयित्वा (√ईरय् + क्त्वा)
गिरम्गिर् (२.१)
आत्तसत्क्रियेआत्त (√आ-दा + क्त)–सत्क्रिया (७.१)
गतेगत (√गम् + क्त, ७.१)
ऽथअथ (अव्ययः)
पत्यौपति (७.१)
वनसंनिवासिनाम्वन–संनिवासिन् (६.३)
प्रविश्यप्रविश्य (√प्र-विश् + ल्यप्)
कृष्णाकृष्णा (१.१)
सदनंसदन (२.१)
महीभुजामहीभुज् (३.१)
तद्तद् (२.१)
आचचक्षेआचचक्षे (√आ-चक्ष् लिट् प्र.पु. एक.)
ऽनुजसन्निधौअनुज–संनिधि (७.१)
वचःवचस् (२.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
ती यि त्वागि मात्तत्क्रि ये
तेऽथ त्यौ संनि वासि नाम्
प्र विश्य कृ ष्णा नं हीभु जा
दा क्षेऽनुन्नि धौ चः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.