१.२८
भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारीसमया दुराधयः ॥
पदच्छेदः
भवादृशेषुभवादृश (७.३)
प्रमदाजनोदितंप्रमदा–जन–उदित (√वद् + क्त, १.१)
भवत्य्भवति (√भू लट् प्र.पु. एक.)
अधिक्षेपअधिक्षेप (१.१)
इवानुशासनम्इव (अव्ययः)–अनुशासन (१.१)
तथापितथा (अव्ययः)–अपि (अव्ययः)
वक्तुंवक्तुम् (√वच् + तुमुन्)
व्यवसाययन्तिव्यवसाययन्ति (√व्यव-सायय् लट् प्र.पु. बहु.)
मांमद् (२.१)
निरस्तनारीसमयानिरस्त (√निः-अस् + क्त)–नारी–समय (१.३)
दुराधयःदुराधि (१.३)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
वादृ शे षुप्र दा नोदि तं
त्य धि क्षे वानु शा नम्
थापि क्तुंव्य सान्ति मां
निस्त ना री यादु रा यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.