१.२९
अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वया स्वहस्तेन मही मदच्युता मतङ्गजेन स्रगिवापवर्जिता ॥
पदच्छेदः
अखण्डम्अखण्ड (२.१)
आखण्डलतुल्यधामभिश्आखण्डल–तुल्य–धामन् (३.३)
चिरंचिरम् (अव्ययः)
धृताधृत (√धृ + क्त, १.१)
भूपतिभिःभूपति (३.३)
स्ववंशजैःस्व–वंश–ज (३.३)
त्वयात्वद् (३.१)
स्वहस्तेनस्व–हस्त (३.१)
महीमही (१.१)
मदच्युतामद–च्युत (√च्यु + क्त, १.१)
मतङ्गजेनमद्–अङ्गज (३.१)
स्रग्स्रज् (१.१)
इवापवर्जिताइव (अव्ययः)–अपवर्जित (√अप-वर्जय् + क्त, १.१)
छन्दः वंशस्थम् [१२: जतजर]
छन्दोविश्लेषणम्
१०१११२
ण्ड माण्ड तुल्य धाभि
श्चि रंधृ ता भूति भिःस्व वं जैः
त्व यास्व स्ते हीच्यु ता
ङ्ग जेस्रगि वार्जि ता
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.