१२.२१
स्थितमुन्नते तुहिनशैलशिरसि भुवनातिवर्तिना ।
साद्रिजलधिजलवाहपथं सदिगश्नुवानमिव विश्वमोजसा ॥
पदच्छेदः
स्थितम्स्थित (√स्था + क्त, २.१)
उन्नतेउन्नत (√उत्-नम् + क्त, ७.१)
तुहिनशैलशिरसितुहिन–शैल–शिरस् (७.१)
भुवनातिवर्तिनाभुवन–अतिवर्तिन् (३.१)
साद्रिजलधिजलवाहपथं (अव्ययः)–अद्रि–जलधि–जल–वाह–पथ (२.१)
सदिगश्नुवानम् (अव्ययः)–दिश्–अश्नुवान (√अश् + शानच्, २.१)
इवइव (अव्ययः)
विश्वम्विश्व (२.१)
ओजसाओजस् (३.१)
छन्दः उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
छन्दोविश्लेषणम्
१०१११२१३
स्थि मुन्न तेतुहि शै
शिसिभु नातिर्ति ना
साद्रिधि वा थं
दिश्नु वामि विश्व मो सा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.