५.२
तपनमण्डलदीतितमेकतः सततनैशतमोवृतमन्यतः ।
हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥
पदच्छेदः
तपनमण्डलदीतितम्तपन–मण्डल–दीतित (२.१)
एकतःएकतस् (अव्ययः)
सततनैशतमोवृतम्सतत–नैश–तमस्–वृत (√वृ + क्त, २.१)
अन्यतःअन्यतस् (अव्ययः)
हसितभिन्नतमिस्रचयंहसित (√हस् + क्त)–भिन्न (√भिद् + क्त)–तमिस्र–चय (२.१)
पुरःपुरस् (अव्ययः)
शिवम्शिव (२.१)
इवानुगतंइव (अव्ययः)–अनुगत (√अनु-गम् + क्त, २.१)
गजचर्मणागज–चर्मन् (३.१)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
ण्ड दीति मे तः
नै मोवृन्य तः
सि भिन्न मिस्र यंपु रः
शिमि वानु तंर्म णा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.