५.९
पृथुकदम्बकदम्बकराजितं ग्रहितमालतमालवनाकुलम् ।
लघुतुषारतुषारजलश्च्युतं धृतसदानसदाननदन्तिनम् ॥
पदच्छेदः
पृथुकदम्बकदम्बकराजितंपृथु–कदम्ब–कदम्बक–राजित (√राज् + क्त, २.१)
ग्रहितमालतमालवनाकुलम्ग्रहि–तमाल–तमाल–वन–आकुल (२.१)
लघुतुषारतुषारजलश्च्युतंलघु–तुषार–तुषार–जल (१.१)–च्युत (√च्यु + क्त, २.१)
धृतसदानसदाननदन्तिनम्धृत (√धृ + क्त)–स (अव्ययः)–दान–सत्–आनन–दन्तिन् (२.१)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
पृथुम्बम्ब राजि तं
ग्रहि मा मा नाकु लम्
घुतु षातु षाश्च्यु तं
धृ दा दान्ति नम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.