५.१७
अलमेष विलोकितः प्रजानां सहसा संहतिमंहसां विहन्तुम् ।
घनवर्त्म सहस्रधेव कुर्वन्हिमगौरैरचलाधिपः शिरोभिः ॥
पदच्छेदः
अलम्अलम् (अव्ययः)
एषएतद् (१.१)
विलोकितःविलोकित (√वि-लोकय् + क्त, १.१)
प्रजानांप्रजा (६.३)
सहसासहसा (अव्ययः)
संहतिम्संहति (२.१)
अंहसांअंहस् (६.३)
विहन्तुम्विहन्तुम् (√वि-हन् + तुमुन्)
घनवर्त्मघनवर्त्मन् (२.१)
सहस्रधेवसहस्रधा (अव्ययः)–इव (अव्ययः)
कुर्वन्कुर्वत् (√कृ + शतृ, १.१)
हिमगौरैर्हिम–गौर (३.३)
अचलाधिपःअचलाधिप (१.१)
शिरोभिःशिरस् (३.३)
छन्दः औपच्छन्दसिक = [११: ससजगग] १,३ + [१२: सभरय] २,४
छन्दोविश्लेषणम्
१०१११२
मेवि लोकि तःप्र जा नां
सा संति मं सांवि न्तुम्
र्त्मस्र धे कुर्व
न्हि गौ रै लाधि पःशि रो भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.