५.३
क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः ।
प्रथयितुं विभुतामभिनिर्मितं प्रतिनिधिं जगतामिव शम्भुना ॥
पदच्छेदः
क्षितिनभःसुरलोकनिवासिभिःक्षिति–नभस्–सुर–लोक–निवासिन् (३.३)
कृतनिकेतम्कृत (√कृ + क्त)–निकेत (२.१)
अदृष्टपरस्परैः (अव्ययः)–दृष्ट (√दृश् + क्त)–परस्पर (३.३)
प्रथयितुंप्रथयितुम् (√प्रथय् + तुमुन्)
विभुताम्विभु–ता (२.१)
अभिनिर्मितंअभिनिर्मित (√अभिनिः-मा + क्त, २.१)
प्रतिनिधिंप्रतिनिधि (२.१)
जगताम्जगन्त् (६.३)
इवइव (अव्ययः)
शम्भुनाशम्भु (३.१)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
क्षिति भःसु लोनि वासि भिः
कृनि के दृष्टस्प रैः
प्रयि तुंविभु ताभि निर्मि तं
प्रतिनि धिं तामिम्भु ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.