५.२४
गुणसम्पदा समधिगम्य परं महिमानमत्र महिते जगताम् ।
नयशालिनि श्रिय इवाधिपतौ विरमन्ति न ज्वलितुमौषधयः ॥
पदच्छेदः
गुणसम्पदागुण–सम्पद् (३.१)
समधिगम्यसमधिगम्य (√समधि-गम् + ल्यप्)
परंपर (२.१)
महिमानम्महिमन् (२.१)
अत्रअत्र (अव्ययः)
महितेमहित (७.१)
जगताम्जगन्त् (६.३)
नयशालिनिनय–शालिन् (७.१)
श्रियश्री (६.१)
इवाधिपतौइव (अव्ययः)–अधिपति (७.१)
विरमन्तिविरमन्ति (√वि-रम् लट् प्र.पु. बहु.)
(अव्ययः)
ज्वलितुम्ज्वलितुम् (√ज्वल् + तुमुन्)
औषधयःऔषधि (१.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
गुम्प दाधिम्य रं
हि मात्रहि ते ताम्
शालि निश्रि वाधि तौ
विन्तिज्वलितु मौ यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.