५.३१
नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रैरानीलाभैर्विरचितपरभागा रत्नैः ।
ज्योत्स्नाशङ्कामिव वितरति हंसश्येनी मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ॥
पदच्छेदः
नीतोच्छ्रायंनीत (√नी + क्त)–उच्छ्राय (२.१)
मुहुर्मुहुर् (अव्ययः)
अशिशिररश्मेर्अशिशिररश्मि (६.१)
उस्रैर्उस्र (३.३)
आनीलाभैर्आनील–आभ (३.३)
विरचितपरभागाविरचित (√वि-रचय् + क्त)–पर–भाग (१.१)
रत्नैःरत्न (३.३)
ज्योत्स्नाशङ्काम्ज्योत्स्ना–आशङ्का (२.१)
इवइव (अव्ययः)
वितरतिवितरति (√वि-तृ लट् प्र.पु. एक.)
हंसश्येनीहंस–श्येनी (१.१)
मध्येमध्य (७.१)
ऽप्य्अपि (अव्ययः)
अह्नःअहर् (६.१)
स्फटिकरजतभित्तिच्छायास्फटिक–रजत–भित्ति–छाया (१.१)
छन्दः मध्यक्षामा [१४: मभनयगग]
छन्दोविश्लेषणम्
१०१११२१३१४
नी तो च्छ्रा यंमुहुशिशि श्मे रु स्रै
रा नी ला भैर्विचि भा गा त्नैः
ज्यो त्स्ना ङ्कामिविति हं श्ये नी
ध्ये ऽप्य ह्नःस्फटि भि त्ति च्छा या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.