५.३२
दधत इव विलासशालि नृत्यं मृदु पतता पवनेन कम्पितानि ।
इह ललितविलासिनीजनभ्रूगतिकुटिलेषु पयःसु पङ्कजानि ॥
पदच्छेदः
दधतदधत् (√धा + शतृ, ६.१)
इवइव (अव्ययः)
विलासशालिविलास–शालिन् (२.१)
नृत्यंनृत्य (२.१)
मृदुमृदु (२.१)
पततापतत् (√पत् + शतृ, ३.१)
पवनेनपवन (३.१)
कम्पितानिकम्पित (√कम्प् + क्त, १.३)
इहइह (अव्ययः)
ललितविलासिनीजनभ्रूगतिकुटिलेषुललित (√लल् + क्त)–विलासिनी–जन–भ्रू–गति–कुटिल (७.३)
पयःसुपयस् (७.३)
पङ्कजानिपङ्कज (१.३)
छन्दः पुष्पिताग्रा = [१२: ननरय] १,३ + [१२: नजजरग] २,४
छन्दोविश्लेषणम्
१०१११२१३
वि ला शालि नृ त्यं
मृदु ता नेम्पि तानि
लिवि लासि नी भ्रू
तिकुटि लेषु यःसुङ्क जानि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.