५.३४
क्रामद्भिर्घनपदवीमनेकसंख्यैस्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः ।
उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्निह निचयः सहस्रसंख्याम् ॥
पदच्छेदः
क्रामद्भिर्क्रामत् (√क्रम् + शतृ, ३.३)
घनपदवीम्घनपदवी (२.१)
अनेकसंख्यैस्अनेक–संख्य (३.३)
तेजोभिःतेजस् (३.३)
शुचिमणिजन्मभिर्शुचि–मणि–जन्मन् (३.३)
विभिन्नःविभिन्न (√वि-भिद् + क्त, १.१)
उस्राणांउस्र (६.३)
व्यभिचरतीवव्यभिचरति (√व्यभि-चर् लट् प्र.पु. एक.)–इव (अव्ययः)
सप्तसप्तेःसप्तसप्ति (६.१)
पर्यस्यन्न्पर्यस्यत् (√परि-अस् + शतृ, १.१)
इहइह (अव्ययः)
निचयःनिचय (१.१)
सहस्रसंख्याम्सहस्र–संख्या (२.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
क्रा द्भिर्घ वी ने सं ख्यै
स्ते जो भिःशुचिणिन्म भिर्वि भि न्नः
स्रा णांव्यभि तीप्त प्तेः
र्य स्यन्निनि यःस्र सं ख्याम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.