६.२०
शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः ।
प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥
पदच्छेदः
शमयन्शमयत् (√शमय् + शतृ, १.१)
धृतेन्द्रियशमैकसुखःधृत (√धृ + क्त)–इन्द्रिय–शम–एक–सुख (१.१)
शुचिभिर्शुचि (३.३)
गुणैर्गुण (३.३)
अघमयंअघ–मय (२.१)
तद् (१.१)
तमःतमस् (२.१)
प्रतिवासरंप्रतिवासरम् (अव्ययः)
सुकृतिभिर्सु (अव्ययः)–कृतिन् (३.३)
ववृधेववृधे (√वृध् लिट् प्र.पु. एक.)
विमलःविमल (१.१)
कलाभिर्कला (३.३)
इवइव (अव्ययः)
शीतरुचिःशीतरुचि (१.१)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
न्धृ तेन्द्रि मैसु खः
शुचि भिर्गु णै यं मः
प्रति वा रंसुकृति भिर्ववृ धे
वि लः लाभिरि शीरु चिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.