६.४०
सुकुमारमेकमणु मर्मभिदामतिदूरगं युतममोघतया ।
अविपक्षमस्त्रमपरं कतमद्विजयाय यूयमिव चित्तभुवः ॥
पदच्छेदः
सुकुमारम्सुकुमार (१.१)
एकम्एक (१.१)
अणुअणु (१.१)
मर्मभिदाम्मर्मन्–भिद् (६.३)
अतिदूरगंअति (अव्ययः)–दूर–ग (१.१)
युतम्युत (१.१)
अमोघतयाअमोघ–ता (३.१)
अविपक्षम् (अव्ययः)–विपक्ष (१.१)
अस्त्रम्अस्त्र (१.१)
अपरंअपर (१.१)
कतमद्कतम (१.१)
विजयायविजय (४.१)
यूयम्त्वद् (१.३)
इवइव (अव्ययः)
चित्तभुवःचित्त–भू (१.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
सुकु मा मेणुर्मभि दा
ति दू गंयु मो या
विक्षस्त्र रं
द्वि या यूमि चित्तभु वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.