६.४१
भववीतये हतबृहत्तमसामवबोधवारि रजसः शमनम् ।
परिपीयमाणमिव वोऽसकलैरवसादमेति नयनाञ्जलिभिः ॥
पदच्छेदः
भववीतयेभव–वीति (४.१)
हतबृहत्तमसाम्हत (√हन् + क्त)–बृहत्–तमस् (६.३)
अवबोधवारिअवबोध–वारि (१.१)
रजसःरजस् (६.१)
शमनम्शमन (१.१)
परिपीयमाणम्परिपीयमाण (√परि-पा + शानच्, १.१)
इवइव (अव्ययः)
वोत्वद् (६.३)
ऽसकलैर्असकल (३.३)
अवसादम्अवसाद (२.१)
एतिएति (√इ लट् प्र.पु. एक.)
नयनाञ्जलिभिःनयन–अञ्जलि (३.३)
छन्दः प्रमिताक्षरा [१२: सजसस]
छन्दोविश्लेषणम्
१०१११२
वी येबृत्त सा
बो वारि सः नम्
रि पी मामि वोऽस लै
सा मेति नाञ्जलि भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.