७.३२
आयस्तः सुरसरिदोघरुद्धवर्त्मा सम्प्राप्तुं वनगजदानगन्धि रोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्वन्यन्तारं न विगणयांचकार नागः ॥
पदच्छेदः
आयस्तःआयस्त (√आ-यस् + क्त, १.१)
सुरसरिदोघरुद्धवर्त्मासुरसरित्–ओघ–रुद्ध (√रुध् + क्त)–वर्त्मन् (१.१)
सम्प्राप्तुंसम्प्राप्तुम् (√सम्प्र-आप् + तुमुन्)
वनगजदानगन्धिवन–गज–दान–गन्धि (२.१)
रोधःरोधस् (२.१)
मूर्धानंमूर्धन् (२.१)
निहितशिताङ्कुशंनिहित (√नि-धा + क्त)–शित (√शा + क्त)–अङ्कुश (२.१)
विधुन्वन्विधुन्वत् (√वि-धू + शतृ, १.१)
यन्तारंयन्तृ (२.१)
(अव्ययः)
विगणयांचकारविगणयांचकार (√वि-गणय् प्र.पु. एक.)
नागःनाग (१.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
स्तःसुरि दो रुद्ध र्त्मा
म्प्रा प्तुं दान्धि रो धः
मू र्धा नंनिहिशि ताङ्कु शंवि धुन्व
न्य न्ता रंवि यां का ना गः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.