७.३३
आरोढुः समवनतस्य पीतशेषे साशङ्कं पयसि समीरिते करेण ।
संमार्जन्नरुणमदस्रुती कपोलौ सस्यन्दे मद इव शीकरः करेणोः ॥
पदच्छेदः
आरोढुःआरोढृ (६.१)
समवनतस्यसमवनत (√समव-नम् + क्त, ६.१)
पीतशेषेपीत (√पा + क्त)–शेष (७.१)
साशङ्कं (अव्ययः)–आशङ्का (२.१)
पयसिपयस् (७.१)
समीरितेसमीरित (√सम्-ईरय् + क्त, ७.१)
करेणकर (३.१)
संमार्जन्न्संमार्जत् (√सम्-मृज् + शतृ, १.१)
अरुणमदस्रुतीअरुण–मद–स्रुति (२.२)
कपोलौकपोल (२.२)
सस्यन्देसस्यन्दे (√स्यन्द् लिट् प्र.पु. एक.)
मदमद (१.१)
इवइव (अव्ययः)
शीकरःशीकर (१.१)
करेणोःकरेणु (६.१)
छन्दः प्रहर्षिणी [१३: मनजरग]
छन्दोविश्लेषणम्
१०१११२१३
रो ढुःस्य पी शे षे
सा ङ्कंसि मीरि ते रे
सं मा र्जन्नरुस्रु ती पो लौ
स्य न्दे शी रः रे णोः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.