७.४०
सास्रावसक्तकमनियपरिच्छदानामध्वश्रमातुरवधूजनसेवितानाम् ।
जज्ञे निवेशनविभागपरिष्कृतानां लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥
पदच्छेदः
अध्वश्रमातुरवधूजनसेवितानाम्अध्वन्–श्रम–आतुर–वधू–जन–सेवित (√सेव् + क्त, ६.३)
जज्ञेजज्ञे (√जन् लिट् प्र.पु. एक.)
निवेशनविभागपरिष्कृतानांनिवेशन–विभाग–परिष्कृत (√परिष्-कृ + क्त, ६.३)
लक्ष्मीःलक्ष्मी (१.१)
पुरोपवनजापुर–उपवन–ज (१.१)
वनपादपानाम्वन–पादप (६.३)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
सा स्राक्तनि रिच्छ दा ना
ध्वश्र मातु धू सेवि ता नाम्
ज्ञेनि वेवि भा रिष्कृ ता नां
क्ष्मीःपु रो जा पा पा नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.