१.१०९
लज्जा-गुणौघ-जननीं जननीमिव स्वामत्यन्त-शुद्ध-हृदयामनुवर्तमानाम् ।
तेजस्विनः सुखमसूनपि सन्त्यजनति सत्य-व्रत-व्यसनिनो न पुनः प्रतिज्ञाम् ॥
पदच्छेदः
लज्जागुणौघजननींलज्जा–गुण–ओघ–जनन (२.१)
जननीम्जननी (२.१)
इवइव (अव्ययः)
स्वामत्यन्तशुद्धहृदयाम्स्व (२.१)–अत्यन्त–शुद्ध–हृदय (२.१)
अनुवर्तमानाम्अनुवर्तमान (√अनु-वृत् + शानच्, २.१)
तेजस्विनःतेजस्विन् (१.३)
सुखम्सुखम् (अव्ययः)
असून्असु (२.३)
अपिअपि (अव्ययः)
संत्यजन्तिसंत्यजन्ति (√सम्-त्यज् लट् प्र.पु. बहु.)
सत्यव्रतव्यसनिनोसत्य–व्रत–व्यसनिन् (१.३)
(अव्ययः)
पुनःपुनर् (अव्ययः)
प्रतिज्ञाम्प्रतिज्ञा (२.१)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४१५
ज्जागु णौ नीं नीमि स्वा
त्यन्त शुद्धहृ यानुर्त मा नाम्
तेस्वि नःसु सूपिन्त्यति
त्यव्रव्यनि नोपु नःप्र ति ज्ञाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.