१.५२
अकरुणत्वमकारण-विग्रहः परधने परयोषिति च स्पृहा ।
सुजन-बन्धुजनेष्वसहिष्णुता प्रकृति-सिद्धमिदं हि दुरात्मनाम् ॥
पदच्छेदः
अकरुणत्वम्अकरुण–त्व (१.१)
अकारणविग्रहः (अव्ययः)–कारण–विग्रह (१.१)
परधनेपर–धन (७.१)
परयोषितिपर–योषित् (७.१)
(अव्ययः)
स्पृहास्पृहा (१.१)
सुजनबन्धुजनेष्व्सु (अव्ययः)–जन–बन्धु–जन (७.३)
असहिष्णुता (अव्ययः)–सहिष्णु–ता (१.१)
प्रकृतिसिद्धम्प्रकृति–सिद्ध (√सिध् + क्त, १.१)
इदंइदम् (१.१)
हिहि (अव्ययः)
दुरात्मनाम्दुरात्मन् (६.३)
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१०१११२
रुत्व का विग्र हः
ने योषितिस्पृ हा
सुन्धु नेष्व हिष्णु ता
प्रकृति सिद्धमि दंहिदु रात्म नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.