१.५३
दुर्जनः परिहर्तव्यो विद्ययाऽलकृतोऽपि सन् ।
मणिना भूषितः सर्पः किमसौ न भयङ्करः ॥
पदच्छेदः
दुर्जनःदुर्जन (१.१)
परिहर्तव्योपरिहर्तव्य (√परि-हृ + कृत्, १.१)
विद्ययालंकृतोविद्या (३.१)–अलंकृत (√अलम्-कृ + क्त, १.१)
ऽपिअपि (अव्ययः)
सन्सत् (√अस् + शतृ, १.१)
मणिनामणि (३.१)
भूषितःभूषित (√भूषय् + क्त, १.१)
सर्पःसर्प (१.१)
किम्किम् (अव्ययः)
असौअदस् (१.१)
(अव्ययः)
भयङ्करःभयंकर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दुर्ज नःरि र्त व्यो
विद्य याऽलकृ तोऽपि सन्
णि ना भूषि तः र्पः
कि सौङ्क रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.