२.४७b
संमोहयन्ति मदयन्ति विडम्बयन्ति निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां किं नाम वाम-नयना न समाचरन्ति ॥
पदच्छेदः
संमोहयन्तिसंमोहयन्ति (√सम्-मोहय् लट् प्र.पु. बहु.)
मदयन्तिमदयन्ति (√मदय् लट् प्र.पु. बहु.)
विडम्बयन्तिविडम्बयन्ति (√वि-डम्बय् लट् प्र.पु. बहु.)
निर्भर्त्सयन्तिनिर्भर्त्सयन्ति (√निः-भर्त्सय् लट् प्र.पु. बहु.)
रमयन्तिरमयन्ति (√रमय् लट् प्र.पु. बहु.)
विषादयन्तिविषादयन्ति (√वि-सादय् लट् प्र.पु. बहु.)
एताःएतद् (१.३)
प्रविश्यप्रविश्य (√प्र-विश् + ल्यप्)
सदयं (अव्ययः)–दया (२.१)
हृदयंहृदय (२.१)
नराणांनर (६.३)
किं (२.१)
नामनाम (अव्ययः)
वामनयनावाम–नयन (१.३)
(अव्ययः)
समाचरन्तिसमाचरन्ति (√समा-चर् लट् प्र.पु. बहु.)
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१०१११२१३१४
सं मोन्तिन्तिविम्बन्ति
नि र्भ र्त्स्यन्तिन्तिवि षान्ति
ताःप्र विश्य यंहृ यं रा णां
किं ना वा ना मान्ति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.