२.६
स्मित-किञ्चिन्-मुग्धं सरल-तरलो दृष्टि-विभवः परिस्पन्दो वाचामभिनव-विलासोक्ति-सरसः ।
गतानामारम्भः किसलयित-लीला-परिकरः स्पृशन्त्यास्तारुण्यं किमिव न हि रम्यं मृगदृशः ॥
पदच्छेदः
सरलतरलोसरल–तरल (१.१)
दृष्टिविभवःदृष्टि–विभव (१.१)
परिस्पन्दोपरिस्पन्द (१.१)
वाचाम्वाच् (६.३)
अभिनवविलासोक्तिसरसःअभिनव–विलास–उक्ति–सरस (१.१)
गतानाम्गत (६.३)
आरम्भःआरम्भ (१.१)
किसलयितलीलापरिकरःकिसलयित–लीला–परिकर (१.१)
स्पृशन्त्यास्स्पृशत् (√स्पृश् + शतृ, ६.१)
तारुण्यंतारुण्य (१.१)
किम् (१.१)
इवइव (अव्ययः)
(अव्ययः)
हिहि (अव्ययः)
रम्यंरम्य (१.१)
मृगदृशःमृग–दृश् (६.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
स्मि कि ञ्चि न्मु ग्धं लो दृष्टिवि वः
रि स्प न्दो वा चाभिवि ला सोक्ति सः
ता ना मा म्भःकियि ली लारि रः
स्पृ न्त्या स्ता रु ण्यंकिमिहि म्यंमृदृ शः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.