२.९
कुङ्कुम-पङ्क-कलङ्कित-देहा गौर-पयोधर-कम्पित-हारा ।
नूपुर-हंस-रणत्-पद-पद्मा कं न वशीकुरुते भुवि रामा ॥
पदच्छेदः
कुङ्कुमपङ्ककलङ्कितदेहाकुङ्कुम–पङ्क–कलङ्कित–देह (१.१)
गौरपयोधरकम्पितहारागौर–पयोधर–कम्पित (√कम्प् + क्त)–हार (१.१)
नूपुरहंसरणत्पद्मानूपुर–हंस–रणत् (√रण् + शतृ)–पद्म (१.१)
कं (२.१)
(अव्ययः)
वशीकुरुतेवशीकुरुते (√वशी-कृ लट् प्र.पु. एक.)
भुविभू (७.१)
रामारामा (१.१)
छन्दः दोधकम्
छन्दोविश्लेषणम्
१०११
कुङ्कुङ्कङ्कि दे हा
गौ योम्पि हा रा
नूपु हं त्प द्मा
कं शीकुरु तेभुवि रा मा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.