३.१०
आशा नाम नदी मनोरथ-जला तृष्णा-तरङ्गाकुला राग-ग्राहवती वितर्क-विहगा धैर्य-द्रुम-ध्वंसिनी ।
मोहावर्त-सुदुस्तरातिगहना प्रोत्तुङ्ग-चिन्ता-तटी तस्याः पर-गता विशुद्धमलसो नन्दन्ति योगीश्वराः ॥
पदच्छेदः
आशाआशा (१.१)
नामनाम (अव्ययः)
नदीनदी (१.१)
मनोरथजलामनोरथ–जल (१.१)
तृष्णातरङ्गाकुलातृष्णा–तरंग–आकुल (१.१)
रागग्राहवतीराग–ग्राहवत् (१.१)
वितर्कविहगावितर्क–विहग (१.१)
धैर्यद्रुमध्वंसिनीधैर्य–द्रुम–ध्वंसिन् (१.१)
मोहावर्तसुदुस्तरातिगहनामोह–आवर्त–सु (अव्ययः)–दुस्तर (१.१)–अति (अव्ययः)–गहन (१.१)
प्रोत्तुङ्गचिन्तातटीप्रोत्तुङ्ग–चिन्ता (१.१)–तटी (१.१)
तस्याःतद् (६.१)
परगतापर–गत (√गम् + क्त, १.३)
विशुद्धम्विशुद्ध (√वि-शुध् + क्त, २.१)
अलसोअलस (१.१)
नन्दन्तिनन्दन्ति (√नन्द् लट् प्र.पु. बहु.)
योगीश्वराःयोगिन्–ईश्वर (१.३)
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७१८१९
शा ना दी नो ला तृ ष्णा ङ्गाकु ला
रा ग्रा तीविर्कवि गा धै र्यद्रु ध्वंसि नी
मो हार्तसु दुस्त राति ना प्रो त्तुङ्ग चि न्ता टी
स्याः तावि शुद्ध सो न्दन्ति यो गीश्व राः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.