३.११
न संसारोत्पन्नं चरितमनुपश्यामि कुशलं विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिर-परिगृहीताश्च विषया महान्तो जायन्ते व्यसनमिव दातुं विषयिणाम् ॥
पदच्छेदः
(अव्ययः)
संसारोत्पन्नंसंसार–उत्पन्न (√उत्-पद् + क्त, २.१)
चरितम्चरित (२.१)
अनुपश्यामिअनुपश्यामि (√अनु-पश् लट् उ.पु. )
कुशलंकुशल (२.१)
विपाकःविपाक (१.१)
पुण्यानांपुण्य (६.३)
जनयतिजनयति (√जनय् लट् प्र.पु. एक.)
भयंभय (२.१)
मेमद् (६.१)
विमृशतःविमृशत् (√वि-मृश् + शतृ, ६.१)
महद्भिःमहत् (३.३)
पुण्यौघैश्पुण्य–ओघ (३.३)
चिरपरिगृहीताश्चिर–परिगृहीत (√परि-ग्रह् + क्त, १.३)
(अव्ययः)
विषयाविषय (१.३)
महान्तोमहत् (१.३)
जायन्तेजायन्ते (√जन् लट् प्र.पु. बहु.)
व्यसनम्व्यसन (२.१)
इवइव (अव्ययः)
दातुंदातुम् (√दा + तुमुन्)
विषयिणाम्विषयिन् (६.३)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
सं सा रो त्प न्नंरिनु श्यामिकु लं
वि पा कः पु ण्या नांति यं मेविमृ तः
द्भिः पु ण्यौ घैश्चिरिगृ ही ताश्चवि या
हा न्तो जा न्तेव्यमि दा तुंवियि णाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.