३.१२
अवश्यं यातारश्चिरतरमुषित्वापि विषया वियोगे को भेदस्त्यजति न जनो यत्स्वयममून् ।
व्रजन्तः स्वातन्त्र्यादतुल-परितापाय मनसः स्वयं त्यक्ता ह्येते शम-सुखमनन्तं विदधति ॥
पदच्छेदः
अवश्यंअवश्यम् (अव्ययः)
यातारश्यातारः (√या लुट् प्र.पु. बहु.)
चिरतरम्चिरतर (२.१)
उषित्वापिउषित्वा (√वस् + क्त्वा)–अपि (अव्ययः)
विषयाविषय (१.३)
वियोगेवियोग (७.१)
को (१.१)
भेदस्भेद (१.१)
त्यजतित्यजति (√त्यज् लट् प्र.पु. एक.)
(अव्ययः)
जनोजन (१.१)
यत्यत् (अव्ययः)
स्वयम्स्वयम् (अव्ययः)
अमून्अदस् (२.३)
व्रजन्तःव्रजत् (√व्रज् + शतृ, १.३)
स्वातन्त्र्याद्स्वातन्त्र्य (५.१)
अतुलपरितापायअतुल–परिताप (४.१)
मनसःमनस् (६.१)
स्वयंस्वयम् (अव्ययः)
त्यक्तात्यक्त (√त्यज् + क्त, १.३)
ह्य्हि (अव्ययः)
एतेएतद् (१.३)
शमसुखम्शम–सुख (२.१)
अनन्तंअनन्त (२.१)
विदधतिविदधति (√वि-धा लट् प्र.पु. बहु.)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
श्यं या ताश्चिमु षि त्वापिवि या
वि यो गे को भेस्त्यति नोत्स्व मून्
व्र न्तः स्वा न्त्र्यातुरि ता पा सः
स्व यं त्य क्ता ह्ये तेसु न्तंविति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.