३.१८
अजानन्दाहात्म्यं पततु शलभस्तीव्र-दहने स मीनोऽप्यज्ञानाद्बडिश-युतमश्नातु पिशितम् ।
विजानन्तोऽप्येते वयमिह वियज्जाल-जटिलान्न मुञ्चामः कानामहह गहनो मोह-महिमा ॥
पदच्छेदः
अजानन् (अव्ययः)–जानत् (√ज्ञा + शतृ, १.१)
दाहात्म्यंदाह–आत्म्य (२.१)
पततुपततु (√पत् लोट् प्र.पु. एक.)
शलभस्शलभ (१.१)
तीव्रदहनेतीव्र–दहन (७.१)
तद् (१.१)
मीनोमीन (१.१)
ऽप्य्अपि (अव्ययः)
अज्ञानाद्अज्ञान (५.१)
बडिशयुतम्बडिश–युत (२.१)
अश्नातुअश्नातु (√अश् लोट् प्र.पु. एक.)
पिशितम्पिशित (२.१)
विजानन्तोविजानत् (√वि-ज्ञा + शतृ, १.३)
ऽप्य्अपि (अव्ययः)
एतेएतद् (१.३)
वयम्मद् (१.३)
इहइह (अव्ययः)
वियज्जालजटिलान्वियन्त्–जाल–जटिल (२.३)
(अव्ययः)
मुञ्चामःमुञ्चामः (√मुच् लट् उ.पु. द्वि.)
गहनोगहन (१.१)
मोहमहिमामोह–महिमन् (१.१)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
जा न्दा हा त्म्यंतु स्तीव्र ने
मी नो ऽप्य ज्ञा नाद्बडियु श्नातुपिशि तम्
वि जा न्तो ऽप्ये तेमिवि ज्जाटि ला
न्न मु ञ्चा मः का ना नो मोहि मा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.