३.४८
वयं येभ्यो जाताश्चिर-परिगता एव खलु ते समं यैः संवृद्धाः स्मृति-विषयतां तेऽपि गमिताः ।
इदानीमेते स्मः प्रतिदिवसमासन्न-पतना गतास्तुल्यावस्थां सिकतिलनदी-तीर-तरुभिः ॥
पदच्छेदः
वयंमद् (१.३)
येभ्योयद् (५.३)
जाताश्जात (√जन् + क्त, १.३)
चिरपरिगताचिर–परिगत (√परि-गम् + क्त, १.३)
एवएव (अव्ययः)
खलुखलु (अव्ययः)
तेतद् (१.३)
समंसमम् (अव्ययः)
यैःयद् (३.३)
संवृद्धाःसंवृद्ध (√सम्-वृध् + क्त, १.३)
स्मृतिविषयतांस्मृति–विषय–ता (२.१)
तेतद् (१.३)
ऽपिअपि (अव्ययः)
गमिताःगमित (√गमय् + क्त, १.३)
इदानीम्इदानीम् (अव्ययः)
एतेएतद् (१.३)
स्मःस्मः (√अस् लट् उ.पु. द्वि.)
प्रतिदिवसम्प्रतिदिवसम् (अव्ययः)
आसन्नपतनाआसन्न (√आ-सद् + क्त)–पतन (१.३)
गतास्गत (√गम् + क्त, १.३)
तुल्यावस्थांतुल्य–अवस्था (२.१)
सिकतिलनदीतीरतरुभिःसिकतिल–नदी–तीर–तरु (३.३)
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१०१११२१३१४१५१६१७
यं ये भ्यो जा ताश्चिरि तालु ते
मं यैः सं वृ द्धाःस्मृतिवि तां तेऽपिमि ताः
दा नी मे ते स्मःप्रतिदि मान्न ना
ता स्तु ल्या स्थांसिति दी तीरु भिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.