१.११
अयनेषु च सर्वेषु यथाभागमवस्थिताः ।
भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥
Summary Stationed firmly in all [your] respective paths, every one of you without exception should guard Bhisma, above all.
पदच्छेदः
अयनेषुअयन (७.३)
(अव्ययः)
सर्वेषुसर्व (७.३)
यथाभागमवस्थिताःयथाभागम् (अव्ययः)–अवस्थित (√अव-स्था + क्त, १.३)
भीष्ममेवाभिरक्षन्तुभीष्म (२.१)–एव (अव्ययः)–अभिरक्षन्तु (√अभि-रक्ष् लोट् प्र.पु. बहु.)
भवन्तःभवत् (१.३)
सर्वसर्व (१.३)
एवएव (अव्ययः)
हिहि (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नेषु र्वेषु
था भास्थि ताः
भीष्म मे वाभि क्षन्तु
न्तःर्वहि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.