१.१२
तस्य संजनयन्हर्षं कुरुवृद्धः पितामहः ।
सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥
Summary Generating joy in him, the powerful paternal grandfather (Bhisma), the seniormost among the Kurus, roared highly a lion-roar and blew his conchshell.
पदच्छेदः
तस्यतद् (६.१)
संजनयन्हर्षंसंजनयत् (√सम्-जनय् + शतृ, १.१)–हर्ष (२.१)
कुरुवृद्धःकुरुवृद्ध (१.१)
पितामहःपितामह (१.१)
सिंहनादंसिंहनाद (२.१)
विनद्योच्चैःविनद्य (√वि-नद् + ल्यप्)–उच्चैस् (अव्ययः)
शङ्खंशङ्ख (२.१)
दध्मौदध्मौ (√धम् लिट् प्र.पु. एक.)
प्रतापवान्प्रतापवत् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्य सं न्ह र्षं
कुरु वृ द्धःपि ता हः
सिं ना दंवि द्यो च्चैः
ङ्खं ध्मौप्र ता वान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.