१.१३
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः ।
सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ॥
Summary Then all on a sudden, the conch-shells, drums, tabors, trumpets, and cow-horns were sounded; that sound was tumultuous.
पदच्छेदः
ततःततस् (अव्ययः)
शङ्खाश्चशङ्ख (१.३)–च (अव्ययः)
भेर्यश्चभेरी (१.३)–च (अव्ययः)
पणवानकगोमुखाःपणव–आनक–गोमुख (१.३)
सहसैवाभ्यहन्यन्तसहसा (अव्ययः)–एव (अव्ययः)–अभ्यहन्यन्त (√अभि-हन् प्र.पु. बहु.)
तद् (१.१)
शब्दस्तुमुलोशब्द (१.१)–तुमुल (१.१)
ऽभवत्अभवत् (√भू लङ् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तः ङ्खाश्च भे र्यश्च
वा गोमु खाः
सै वाभ्य न्यन्त
ब्दस्तुमु लोऽभ वत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.