१.१४
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ ।
माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥
Summary Then, mounted on mighty chariot, yoked with white horses, Madhava (Krsna) and the son of Pandu (Arjuna) blew their heavenly conch-shells;
पदच्छेदः
ततःततस् (अव्ययः)
श्वेतैर्हयैर्युक्तेश्वेत (३.३)–हय (३.३)–युक्त (√युज् + क्त, ७.१)
महतिमहत् (७.१)
स्यन्दनेस्यन्दन (७.१)
स्थितौस्थित (√स्था + क्त, १.२)
माधवःमाधव (१.१)
पाण्डवश्चैवपाण्डव (१.१)–च (अव्ययः)–एव (अव्ययः)
दिव्यौदिव्य (२.२)
शङ्खौशङ्ख (२.२)
प्रदध्मतुःप्रदध्मतुः (√प्र-धम् लिट् प्र.पु. द्वि.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तः श्वे तैर्ह यै र्यु क्ते
ति स्यन्द नेस्थि तौ
मा वः पाण्ड श्चै
दि व्यौ ङ्खौप्रध्म तुः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.