१.१५
पाञ्चजन्यं हृषीकेशो देवदत्तं धनंजयः ।
पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥
Summary Hrsikesa (Krsna) blew the Pancajanya; Dhananjaya (Arjuna) blew the Devadatta; and the Wolf-bellied (Bhimi), of the terrible deeds, blew the mighty conchshell, Paundra;
पदच्छेदः
पाञ्चजन्यंपाञ्चजन्य (२.१)
हृषीकेशोहृषीकेश (१.१)
देवदत्तंदेवदत्त (२.१)
धनंजयःधनंजय (१.१)
पौण्ड्रंपौण्ड्र (२.१)
दध्मौदध्मौ (√धम् लिट् प्र.पु. एक.)
महाशङ्खंमहत्–शङ्ख (२.१)
भीमकर्माभीम–कर्मन् (१.१)
वृकोदरःवृकोदर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पाञ्च न्यंहृ षी के शो
दे त्तं नं यः
पौ ण्ड्रं ध्मौ हा ङ्खं
भी र्मावृ को रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.