१.१६
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः ।
नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥
Summary Kunti's son, the king Yudhisthira blew the Anantavijaya; Nakula and Sahadeva blew [respectively] the Sughosa and the Manipuspaka.
पदच्छेदः
राजाराजन् (१.१)
तुतु (अव्ययः)
मध्यमानीकेमध्यम–अनीक (७.१)
कुन्तीपुत्रोकुन्ती–पुत्र (१.१)
युधिष्ठिरःयुधिष्ठिर (१.१)
नकुलःनकुल (१.१)
सहदेवश्चसहदेव (१.१)–च (अव्ययः)
सुघोषमणिपुष्पकौसुघोष–मणिपुष्पक (२.२)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्तवि यं रा जा
कु न्ती पु त्रोयु धिष्ठि रः
कु लः देश्च
सु घोणि पुष्प कौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.