१.१७
काश्यश्च परमेष्वासः शिखण्डी च महारथः ।
धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥
Summary And the king of Kasi, a great archer, and Sikhandin, a mighty warrior; Dhrstadyumna and the king of Virata, and the unconered Satyaki;
पदच्छेदः
काश्यश्चकाश्य (१.१)–च (अव्ययः)
परमेष्वासःपरम–इष्वास (१.१)
शिखण्डीशिखण्डिन् (१.१)
(अव्ययः)
महारथःमहत्–रथ (१.१)
धृष्टद्युम्नोधृष्टद्युम्न (१.१)
विराटश्चविराट (१.१)–च (अव्ययः)
सात्यकिश्चापराजितःसात्यकि (१.१)–च (अव्ययः)–अपराजित (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का श्यश्च मे ष्वा सः
शि ण्डी हा थः
धृ ष्ट द्यु म्नोवि राश्च
सात्य कि श्चा राजि तः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.