१.१८
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते ।
सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥
Summary The Pancala king, a mighty archer; and Draupad's sons, who are five in number; and the mighty-armed son of Subhadra blew their own conch-shells individually.
पदच्छेदः
सौभद्रोसौभद्र (१.१)
द्रौपदेयाश्चद्रौपदेय (१.३)–च (अव्ययः)
सर्वसर्व (१.३)
एवएव (अव्ययः)
महारथाःमहत्–रथ (१.३)
सौभद्रश्चसौभद्र (१.१)–च (अव्ययः)
महाबाहुःमहत्–बाहु (१.१)
शङ्खान्दध्मुःशङ्ख (२.३)–दध्मुः (√धम् लिट् प्र.पु. बहु.)
पृथक्पृथक्पृथक् (अव्ययः)–पृथक् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्रु दो द्रौ दे याश्च
र्व शःपृथि वी ते
सौ द्रश्च हा बा हुः
ङ्खा न्द ध्मुःपृक्पृ थक्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.