१.१९
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् ।
नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥
Summary Revibrating in both the sky and the earth, the tumultuous sound shattered the hearts of Dhrtarastra's men.
पदच्छेदः
तद् (१.१)
घोषोघोष (१.१)
धार्तराष्ट्राणांधार्तराष्ट्र (६.३)
हृदयानिहृदय (२.३)
व्यदारयत्व्यदारयत् (√वि-दारय् लङ् प्र.पु. एक.)
नभश्चनभस् (२.१)–च (अव्ययः)
पृथिवींपृथिवी (२.१)
चैव (अव्ययः)–एव (अव्ययः)
तुमुलोतुमुल (१.१)
व्यनुनादयन्व्यनुनादयत् (√व्यनु-नादय् + शतृ, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
घो षो धार्त रा ष्ट्रा णां
हृ या निव्य दा यत्
श्चपृथि वीं चै
तुमु लोव्यनु ना यन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.