१.२०
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः ।
प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः ॥
Summary O king! Then observing Dhrtarastra's men, arrayed when the armed clash had [virtually] begun, at that time, Pandu's son, the monkey-bannered one (Arjuna) raising his bow spoke these sentences.
पदच्छेदः
अथअथ (अव्ययः)
व्यवस्थितान्दृष्ट्वाव्यवस्थित (√व्यव-स्था + क्त, २.३)–दृष्ट्वा (√दृश् + क्त्वा)
धार्तराष्ट्रान्कपिध्वजःधार्तराष्ट्र (२.३)–कपिध्वज (१.१)
प्रवृत्तेप्रवृत्त (√प्र-वृत् + क्त, ७.१)
शस्त्रसम्पातेशस्त्र–सम्पात (७.१)
धनुरुद्यम्यधनुस् (२.१)–उद्यम्य (√उत्-यम् + ल्यप्)
पाण्डवःपाण्डव (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
व्यस्थि ता न्दृ ष्ट्वा
धार्त रा ष्ट्रान्क पिध्व जः
प्र वृ त्तेस्त्र सं पा ते
नु रु द्यम्य पाण्ड वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.