१.२७
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि ।
तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥
Summary Arjuna Said O krsna! On seeing these war-mongering kinsfolks of my own, arrayed [in the armies], my limbs fail and my mouth goes dry;
पदच्छेदः
श्वशुरान्सुहृदश्चैवश्वशुर (२.३)–सुहृद् (२.३)–च (अव्ययः)–एव (अव्ययः)
सेनयोरुभयोरपिसेना (७.२)–उभय (७.२)–अपि (अव्ययः)
तान्समीक्ष्यतद् (२.३)–समीक्ष्य (√सम्-ईक्ष् + ल्यप्)
तद् (१.१)
कौन्तेयःकौन्तेय (१.१)
सर्वान्बन्धूनवस्थितान्सर्व (२.३)–बन्धु (२.३)–अवस्थित (√अव-स्था + क्त, २.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्वशु रान्सुहृ श्चै
से योरु योपि
तान्स मीक्ष्य कौ न्ते यः
र्वा न्ब न्धूस्थि तान्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.